Declension table of ?sajjayitavya

Deva

MasculineSingularDualPlural
Nominativesajjayitavyaḥ sajjayitavyau sajjayitavyāḥ
Vocativesajjayitavya sajjayitavyau sajjayitavyāḥ
Accusativesajjayitavyam sajjayitavyau sajjayitavyān
Instrumentalsajjayitavyena sajjayitavyābhyām sajjayitavyaiḥ sajjayitavyebhiḥ
Dativesajjayitavyāya sajjayitavyābhyām sajjayitavyebhyaḥ
Ablativesajjayitavyāt sajjayitavyābhyām sajjayitavyebhyaḥ
Genitivesajjayitavyasya sajjayitavyayoḥ sajjayitavyānām
Locativesajjayitavye sajjayitavyayoḥ sajjayitavyeṣu

Compound sajjayitavya -

Adverb -sajjayitavyam -sajjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria