Declension table of ?sajjayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesajjayiṣyantī sajjayiṣyantyau sajjayiṣyantyaḥ
Vocativesajjayiṣyanti sajjayiṣyantyau sajjayiṣyantyaḥ
Accusativesajjayiṣyantīm sajjayiṣyantyau sajjayiṣyantīḥ
Instrumentalsajjayiṣyantyā sajjayiṣyantībhyām sajjayiṣyantībhiḥ
Dativesajjayiṣyantyai sajjayiṣyantībhyām sajjayiṣyantībhyaḥ
Ablativesajjayiṣyantyāḥ sajjayiṣyantībhyām sajjayiṣyantībhyaḥ
Genitivesajjayiṣyantyāḥ sajjayiṣyantyoḥ sajjayiṣyantīnām
Locativesajjayiṣyantyām sajjayiṣyantyoḥ sajjayiṣyantīṣu

Compound sajjayiṣyanti - sajjayiṣyantī -

Adverb -sajjayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria