Declension table of ?sajjayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesajjayiṣyamāṇā sajjayiṣyamāṇe sajjayiṣyamāṇāḥ
Vocativesajjayiṣyamāṇe sajjayiṣyamāṇe sajjayiṣyamāṇāḥ
Accusativesajjayiṣyamāṇām sajjayiṣyamāṇe sajjayiṣyamāṇāḥ
Instrumentalsajjayiṣyamāṇayā sajjayiṣyamāṇābhyām sajjayiṣyamāṇābhiḥ
Dativesajjayiṣyamāṇāyai sajjayiṣyamāṇābhyām sajjayiṣyamāṇābhyaḥ
Ablativesajjayiṣyamāṇāyāḥ sajjayiṣyamāṇābhyām sajjayiṣyamāṇābhyaḥ
Genitivesajjayiṣyamāṇāyāḥ sajjayiṣyamāṇayoḥ sajjayiṣyamāṇānām
Locativesajjayiṣyamāṇāyām sajjayiṣyamāṇayoḥ sajjayiṣyamāṇāsu

Adverb -sajjayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria