Declension table of ?sajjayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesajjayiṣyamāṇam sajjayiṣyamāṇe sajjayiṣyamāṇāni
Vocativesajjayiṣyamāṇa sajjayiṣyamāṇe sajjayiṣyamāṇāni
Accusativesajjayiṣyamāṇam sajjayiṣyamāṇe sajjayiṣyamāṇāni
Instrumentalsajjayiṣyamāṇena sajjayiṣyamāṇābhyām sajjayiṣyamāṇaiḥ
Dativesajjayiṣyamāṇāya sajjayiṣyamāṇābhyām sajjayiṣyamāṇebhyaḥ
Ablativesajjayiṣyamāṇāt sajjayiṣyamāṇābhyām sajjayiṣyamāṇebhyaḥ
Genitivesajjayiṣyamāṇasya sajjayiṣyamāṇayoḥ sajjayiṣyamāṇānām
Locativesajjayiṣyamāṇe sajjayiṣyamāṇayoḥ sajjayiṣyamāṇeṣu

Compound sajjayiṣyamāṇa -

Adverb -sajjayiṣyamāṇam -sajjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria