सुबन्तावली ?सज्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासज्जयिष्यमाणः सज्जयिष्यमाणौ सज्जयिष्यमाणाः
सम्बोधनम्सज्जयिष्यमाण सज्जयिष्यमाणौ सज्जयिष्यमाणाः
द्वितीयासज्जयिष्यमाणम् सज्जयिष्यमाणौ सज्जयिष्यमाणान्
तृतीयासज्जयिष्यमाणेन सज्जयिष्यमाणाभ्याम् सज्जयिष्यमाणैः सज्जयिष्यमाणेभिः
चतुर्थीसज्जयिष्यमाणाय सज्जयिष्यमाणाभ्याम् सज्जयिष्यमाणेभ्यः
पञ्चमीसज्जयिष्यमाणात् सज्जयिष्यमाणाभ्याम् सज्जयिष्यमाणेभ्यः
षष्ठीसज्जयिष्यमाणस्य सज्जयिष्यमाणयोः सज्जयिष्यमाणानाम्
सप्तमीसज्जयिष्यमाणे सज्जयिष्यमाणयोः सज्जयिष्यमाणेषु

समास सज्जयिष्यमाण

अव्यय ॰सज्जयिष्यमाणम् ॰सज्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria