Declension table of ?sajjayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesajjayiṣyamāṇaḥ sajjayiṣyamāṇau sajjayiṣyamāṇāḥ
Vocativesajjayiṣyamāṇa sajjayiṣyamāṇau sajjayiṣyamāṇāḥ
Accusativesajjayiṣyamāṇam sajjayiṣyamāṇau sajjayiṣyamāṇān
Instrumentalsajjayiṣyamāṇena sajjayiṣyamāṇābhyām sajjayiṣyamāṇaiḥ sajjayiṣyamāṇebhiḥ
Dativesajjayiṣyamāṇāya sajjayiṣyamāṇābhyām sajjayiṣyamāṇebhyaḥ
Ablativesajjayiṣyamāṇāt sajjayiṣyamāṇābhyām sajjayiṣyamāṇebhyaḥ
Genitivesajjayiṣyamāṇasya sajjayiṣyamāṇayoḥ sajjayiṣyamāṇānām
Locativesajjayiṣyamāṇe sajjayiṣyamāṇayoḥ sajjayiṣyamāṇeṣu

Compound sajjayiṣyamāṇa -

Adverb -sajjayiṣyamāṇam -sajjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria