Declension table of ?sajjayat

Deva

MasculineSingularDualPlural
Nominativesajjayan sajjayantau sajjayantaḥ
Vocativesajjayan sajjayantau sajjayantaḥ
Accusativesajjayantam sajjayantau sajjayataḥ
Instrumentalsajjayatā sajjayadbhyām sajjayadbhiḥ
Dativesajjayate sajjayadbhyām sajjayadbhyaḥ
Ablativesajjayataḥ sajjayadbhyām sajjayadbhyaḥ
Genitivesajjayataḥ sajjayatoḥ sajjayatām
Locativesajjayati sajjayatoḥ sajjayatsu

Compound sajjayat -

Adverb -sajjayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria