Declension table of ?sajjayamāna

Deva

NeuterSingularDualPlural
Nominativesajjayamānam sajjayamāne sajjayamānāni
Vocativesajjayamāna sajjayamāne sajjayamānāni
Accusativesajjayamānam sajjayamāne sajjayamānāni
Instrumentalsajjayamānena sajjayamānābhyām sajjayamānaiḥ
Dativesajjayamānāya sajjayamānābhyām sajjayamānebhyaḥ
Ablativesajjayamānāt sajjayamānābhyām sajjayamānebhyaḥ
Genitivesajjayamānasya sajjayamānayoḥ sajjayamānānām
Locativesajjayamāne sajjayamānayoḥ sajjayamāneṣu

Compound sajjayamāna -

Adverb -sajjayamānam -sajjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria