Declension table of ?sajjayamāna

Deva

MasculineSingularDualPlural
Nominativesajjayamānaḥ sajjayamānau sajjayamānāḥ
Vocativesajjayamāna sajjayamānau sajjayamānāḥ
Accusativesajjayamānam sajjayamānau sajjayamānān
Instrumentalsajjayamānena sajjayamānābhyām sajjayamānaiḥ sajjayamānebhiḥ
Dativesajjayamānāya sajjayamānābhyām sajjayamānebhyaḥ
Ablativesajjayamānāt sajjayamānābhyām sajjayamānebhyaḥ
Genitivesajjayamānasya sajjayamānayoḥ sajjayamānānām
Locativesajjayamāne sajjayamānayoḥ sajjayamāneṣu

Compound sajjayamāna -

Adverb -sajjayamānam -sajjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria