Declension table of ?sajjanīya

Deva

MasculineSingularDualPlural
Nominativesajjanīyaḥ sajjanīyau sajjanīyāḥ
Vocativesajjanīya sajjanīyau sajjanīyāḥ
Accusativesajjanīyam sajjanīyau sajjanīyān
Instrumentalsajjanīyena sajjanīyābhyām sajjanīyaiḥ sajjanīyebhiḥ
Dativesajjanīyāya sajjanīyābhyām sajjanīyebhyaḥ
Ablativesajjanīyāt sajjanīyābhyām sajjanīyebhyaḥ
Genitivesajjanīyasya sajjanīyayoḥ sajjanīyānām
Locativesajjanīye sajjanīyayoḥ sajjanīyeṣu

Compound sajjanīya -

Adverb -sajjanīyam -sajjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria