Declension table of ?sajjanī

Deva

FeminineSingularDualPlural
Nominativesajjanī sajjanyau sajjanyaḥ
Vocativesajjani sajjanyau sajjanyaḥ
Accusativesajjanīm sajjanyau sajjanīḥ
Instrumentalsajjanyā sajjanībhyām sajjanībhiḥ
Dativesajjanyai sajjanībhyām sajjanībhyaḥ
Ablativesajjanyāḥ sajjanībhyām sajjanībhyaḥ
Genitivesajjanyāḥ sajjanyoḥ sajjanīnām
Locativesajjanyām sajjanyoḥ sajjanīṣu

Compound sajjani - sajjanī -

Adverb -sajjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria