Declension table of sajjana

Deva

NeuterSingularDualPlural
Nominativesajjanam sajjane sajjanāni
Vocativesajjana sajjane sajjanāni
Accusativesajjanam sajjane sajjanāni
Instrumentalsajjanena sajjanābhyām sajjanaiḥ
Dativesajjanāya sajjanābhyām sajjanebhyaḥ
Ablativesajjanāt sajjanābhyām sajjanebhyaḥ
Genitivesajjanasya sajjanayoḥ sajjanānām
Locativesajjane sajjanayoḥ sajjaneṣu

Compound sajjana -

Adverb -sajjanam -sajjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria