Declension table of ?sajjamāna

Deva

NeuterSingularDualPlural
Nominativesajjamānam sajjamāne sajjamānāni
Vocativesajjamāna sajjamāne sajjamānāni
Accusativesajjamānam sajjamāne sajjamānāni
Instrumentalsajjamānena sajjamānābhyām sajjamānaiḥ
Dativesajjamānāya sajjamānābhyām sajjamānebhyaḥ
Ablativesajjamānāt sajjamānābhyām sajjamānebhyaḥ
Genitivesajjamānasya sajjamānayoḥ sajjamānānām
Locativesajjamāne sajjamānayoḥ sajjamāneṣu

Compound sajjamāna -

Adverb -sajjamānam -sajjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria