Declension table of ?sajjamāna

Deva

MasculineSingularDualPlural
Nominativesajjamānaḥ sajjamānau sajjamānāḥ
Vocativesajjamāna sajjamānau sajjamānāḥ
Accusativesajjamānam sajjamānau sajjamānān
Instrumentalsajjamānena sajjamānābhyām sajjamānaiḥ sajjamānebhiḥ
Dativesajjamānāya sajjamānābhyām sajjamānebhyaḥ
Ablativesajjamānāt sajjamānābhyām sajjamānebhyaḥ
Genitivesajjamānasya sajjamānayoḥ sajjamānānām
Locativesajjamāne sajjamānayoḥ sajjamāneṣu

Compound sajjamāna -

Adverb -sajjamānam -sajjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria