Declension table of sajja

Deva

NeuterSingularDualPlural
Nominativesajjam sajje sajjāni
Vocativesajja sajje sajjāni
Accusativesajjam sajje sajjāni
Instrumentalsajjena sajjābhyām sajjaiḥ
Dativesajjāya sajjābhyām sajjebhyaḥ
Ablativesajjāt sajjābhyām sajjebhyaḥ
Genitivesajjasya sajjayoḥ sajjānām
Locativesajje sajjayoḥ sajjeṣu

Compound sajja -

Adverb -sajjam -sajjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria