Declension table of sajja

Deva

MasculineSingularDualPlural
Nominativesajjaḥ sajjau sajjāḥ
Vocativesajja sajjau sajjāḥ
Accusativesajjam sajjau sajjān
Instrumentalsajjena sajjābhyām sajjaiḥ sajjebhiḥ
Dativesajjāya sajjābhyām sajjebhyaḥ
Ablativesajjāt sajjābhyām sajjebhyaḥ
Genitivesajjasya sajjayoḥ sajjānām
Locativesajje sajjayoḥ sajjeṣu

Compound sajja -

Adverb -sajjam -sajjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria