Declension table of sajīva

Deva

MasculineSingularDualPlural
Nominativesajīvaḥ sajīvau sajīvāḥ
Vocativesajīva sajīvau sajīvāḥ
Accusativesajīvam sajīvau sajīvān
Instrumentalsajīvena sajīvābhyām sajīvaiḥ sajīvebhiḥ
Dativesajīvāya sajīvābhyām sajīvebhyaḥ
Ablativesajīvāt sajīvābhyām sajīvebhyaḥ
Genitivesajīvasya sajīvayoḥ sajīvānām
Locativesajīve sajīvayoḥ sajīveṣu

Compound sajīva -

Adverb -sajīvam -sajīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria