सुबन्तावली ?सजत्

Roma

पुमान्एकद्विबहु
प्रथमासजन् सजन्तौ सजन्तः
सम्बोधनम्सजन् सजन्तौ सजन्तः
द्वितीयासजन्तम् सजन्तौ सजतः
तृतीयासजता सजद्भ्याम् सजद्भिः
चतुर्थीसजते सजद्भ्याम् सजद्भ्यः
पञ्चमीसजतः सजद्भ्याम् सजद्भ्यः
षष्ठीसजतः सजतोः सजताम्
सप्तमीसजति सजतोः सजत्सु

समास सजत्

अव्यय ॰सजन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria