Declension table of ?sajantī

Deva

FeminineSingularDualPlural
Nominativesajantī sajantyau sajantyaḥ
Vocativesajanti sajantyau sajantyaḥ
Accusativesajantīm sajantyau sajantīḥ
Instrumentalsajantyā sajantībhyām sajantībhiḥ
Dativesajantyai sajantībhyām sajantībhyaḥ
Ablativesajantyāḥ sajantībhyām sajantībhyaḥ
Genitivesajantyāḥ sajantyoḥ sajantīnām
Locativesajantyām sajantyoḥ sajantīṣu

Compound sajanti - sajantī -

Adverb -sajanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria