सुबन्तावली ?सजन

Roma

नपुंसकम्एकद्विबहु
प्रथमासजनम् सजने सजनानि
सम्बोधनम्सजन सजने सजनानि
द्वितीयासजनम् सजने सजनानि
तृतीयासजनेन सजनाभ्याम् सजनैः
चतुर्थीसजनाय सजनाभ्याम् सजनेभ्यः
पञ्चमीसजनात् सजनाभ्याम् सजनेभ्यः
षष्ठीसजनस्य सजनयोः सजनानाम्
सप्तमीसजने सजनयोः सजनेषु

समास सजन

अव्यय ॰सजनम् ॰सजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria