Declension table of sajāti

Deva

MasculineSingularDualPlural
Nominativesajātiḥ sajātī sajātayaḥ
Vocativesajāte sajātī sajātayaḥ
Accusativesajātim sajātī sajātīn
Instrumentalsajātinā sajātibhyām sajātibhiḥ
Dativesajātaye sajātibhyām sajātibhyaḥ
Ablativesajāteḥ sajātibhyām sajātibhyaḥ
Genitivesajāteḥ sajātyoḥ sajātīnām
Locativesajātau sajātyoḥ sajātiṣu

Compound sajāti -

Adverb -sajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria