Declension table of sajāti

Deva

FeminineSingularDualPlural
Nominativesajātiḥ sajātī sajātayaḥ
Vocativesajāte sajātī sajātayaḥ
Accusativesajātim sajātī sajātīḥ
Instrumentalsajātyā sajātibhyām sajātibhiḥ
Dativesajātyai sajātaye sajātibhyām sajātibhyaḥ
Ablativesajātyāḥ sajāteḥ sajātibhyām sajātibhyaḥ
Genitivesajātyāḥ sajāteḥ sajātyoḥ sajātīnām
Locativesajātyām sajātau sajātyoḥ sajātiṣu

Compound sajāti -

Adverb -sajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria