Declension table of ?saitakeya

Deva

MasculineSingularDualPlural
Nominativesaitakeyaḥ saitakeyau saitakeyāḥ
Vocativesaitakeya saitakeyau saitakeyāḥ
Accusativesaitakeyam saitakeyau saitakeyān
Instrumentalsaitakeyena saitakeyābhyām saitakeyaiḥ saitakeyebhiḥ
Dativesaitakeyāya saitakeyābhyām saitakeyebhyaḥ
Ablativesaitakeyāt saitakeyābhyām saitakeyebhyaḥ
Genitivesaitakeyasya saitakeyayoḥ saitakeyānām
Locativesaitakeye saitakeyayoḥ saitakeyeṣu

Compound saitakeya -

Adverb -saitakeyam -saitakeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria