Declension table of ?sairika

Deva

NeuterSingularDualPlural
Nominativesairikam sairike sairikāṇi
Vocativesairika sairike sairikāṇi
Accusativesairikam sairike sairikāṇi
Instrumentalsairikeṇa sairikābhyām sairikaiḥ
Dativesairikāya sairikābhyām sairikebhyaḥ
Ablativesairikāt sairikābhyām sairikebhyaḥ
Genitivesairikasya sairikayoḥ sairikāṇām
Locativesairike sairikayoḥ sairikeṣu

Compound sairika -

Adverb -sairikam -sairikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria