Declension table of ?sairāvatā

Deva

FeminineSingularDualPlural
Nominativesairāvatā sairāvate sairāvatāḥ
Vocativesairāvate sairāvate sairāvatāḥ
Accusativesairāvatām sairāvate sairāvatāḥ
Instrumentalsairāvatayā sairāvatābhyām sairāvatābhiḥ
Dativesairāvatāyai sairāvatābhyām sairāvatābhyaḥ
Ablativesairāvatāyāḥ sairāvatābhyām sairāvatābhyaḥ
Genitivesairāvatāyāḥ sairāvatayoḥ sairāvatānām
Locativesairāvatāyām sairāvatayoḥ sairāvatāsu

Adverb -sairāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria