Declension table of ?sainyavyapadeśa

Deva

MasculineSingularDualPlural
Nominativesainyavyapadeśaḥ sainyavyapadeśau sainyavyapadeśāḥ
Vocativesainyavyapadeśa sainyavyapadeśau sainyavyapadeśāḥ
Accusativesainyavyapadeśam sainyavyapadeśau sainyavyapadeśān
Instrumentalsainyavyapadeśena sainyavyapadeśābhyām sainyavyapadeśaiḥ sainyavyapadeśebhiḥ
Dativesainyavyapadeśāya sainyavyapadeśābhyām sainyavyapadeśebhyaḥ
Ablativesainyavyapadeśāt sainyavyapadeśābhyām sainyavyapadeśebhyaḥ
Genitivesainyavyapadeśasya sainyavyapadeśayoḥ sainyavyapadeśānām
Locativesainyavyapadeśe sainyavyapadeśayoḥ sainyavyapadeśeṣu

Compound sainyavyapadeśa -

Adverb -sainyavyapadeśam -sainyavyapadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria