Declension table of ?sainyanigrāhikā

Deva

FeminineSingularDualPlural
Nominativesainyanigrāhikā sainyanigrāhike sainyanigrāhikāḥ
Vocativesainyanigrāhike sainyanigrāhike sainyanigrāhikāḥ
Accusativesainyanigrāhikām sainyanigrāhike sainyanigrāhikāḥ
Instrumentalsainyanigrāhikayā sainyanigrāhikābhyām sainyanigrāhikābhiḥ
Dativesainyanigrāhikāyai sainyanigrāhikābhyām sainyanigrāhikābhyaḥ
Ablativesainyanigrāhikāyāḥ sainyanigrāhikābhyām sainyanigrāhikābhyaḥ
Genitivesainyanigrāhikāyāḥ sainyanigrāhikayoḥ sainyanigrāhikāṇām
Locativesainyanigrāhikāyām sainyanigrāhikayoḥ sainyanigrāhikāsu

Adverb -sainyanigrāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria