Declension table of ?sainyakakṣa

Deva

MasculineSingularDualPlural
Nominativesainyakakṣaḥ sainyakakṣau sainyakakṣāḥ
Vocativesainyakakṣa sainyakakṣau sainyakakṣāḥ
Accusativesainyakakṣam sainyakakṣau sainyakakṣān
Instrumentalsainyakakṣeṇa sainyakakṣābhyām sainyakakṣaiḥ sainyakakṣebhiḥ
Dativesainyakakṣāya sainyakakṣābhyām sainyakakṣebhyaḥ
Ablativesainyakakṣāt sainyakakṣābhyām sainyakakṣebhyaḥ
Genitivesainyakakṣasya sainyakakṣayoḥ sainyakakṣāṇām
Locativesainyakakṣe sainyakakṣayoḥ sainyakakṣeṣu

Compound sainyakakṣa -

Adverb -sainyakakṣam -sainyakakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria