Declension table of ?sainyaghātakara

Deva

MasculineSingularDualPlural
Nominativesainyaghātakaraḥ sainyaghātakarau sainyaghātakarāḥ
Vocativesainyaghātakara sainyaghātakarau sainyaghātakarāḥ
Accusativesainyaghātakaram sainyaghātakarau sainyaghātakarān
Instrumentalsainyaghātakareṇa sainyaghātakarābhyām sainyaghātakaraiḥ sainyaghātakarebhiḥ
Dativesainyaghātakarāya sainyaghātakarābhyām sainyaghātakarebhyaḥ
Ablativesainyaghātakarāt sainyaghātakarābhyām sainyaghātakarebhyaḥ
Genitivesainyaghātakarasya sainyaghātakarayoḥ sainyaghātakarāṇām
Locativesainyaghātakare sainyaghātakarayoḥ sainyaghātakareṣu

Compound sainyaghātakara -

Adverb -sainyaghātakaram -sainyaghātakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria