सुबन्तावली ?सैन्धुमित्रिक

Roma

पुमान्एकद्विबहु
प्रथमासैन्धुमित्रिकः सैन्धुमित्रिकौ सैन्धुमित्रिकाः
सम्बोधनम्सैन्धुमित्रिक सैन्धुमित्रिकौ सैन्धुमित्रिकाः
द्वितीयासैन्धुमित्रिकम् सैन्धुमित्रिकौ सैन्धुमित्रिकान्
तृतीयासैन्धुमित्रिकेण सैन्धुमित्रिकाभ्याम् सैन्धुमित्रिकैः सैन्धुमित्रिकेभिः
चतुर्थीसैन्धुमित्रिकाय सैन्धुमित्रिकाभ्याम् सैन्धुमित्रिकेभ्यः
पञ्चमीसैन्धुमित्रिकात् सैन्धुमित्रिकाभ्याम् सैन्धुमित्रिकेभ्यः
षष्ठीसैन्धुमित्रिकस्य सैन्धुमित्रिकयोः सैन्धुमित्रिकाणाम्
सप्तमीसैन्धुमित्रिके सैन्धुमित्रिकयोः सैन्धुमित्रिकेषु

समास सैन्धुमित्रिक

अव्यय ॰सैन्धुमित्रिकम् ॰सैन्धुमित्रिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria