सुबन्तावली ?सैन्धवघन

Roma

पुमान्एकद्विबहु
प्रथमासैन्धवघनः सैन्धवघनौ सैन्धवघनाः
सम्बोधनम्सैन्धवघन सैन्धवघनौ सैन्धवघनाः
द्वितीयासैन्धवघनम् सैन्धवघनौ सैन्धवघनान्
तृतीयासैन्धवघनेन सैन्धवघनाभ्याम् सैन्धवघनैः सैन्धवघनेभिः
चतुर्थीसैन्धवघनाय सैन्धवघनाभ्याम् सैन्धवघनेभ्यः
पञ्चमीसैन्धवघनात् सैन्धवघनाभ्याम् सैन्धवघनेभ्यः
षष्ठीसैन्धवघनस्य सैन्धवघनयोः सैन्धवघनानाम्
सप्तमीसैन्धवघने सैन्धवघनयोः सैन्धवघनेषु

समास सैन्धवघन

अव्यय ॰सैन्धवघनम् ॰सैन्धवघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria