Declension table of saindhava

Deva

NeuterSingularDualPlural
Nominativesaindhavam saindhave saindhavāni
Vocativesaindhava saindhave saindhavāni
Accusativesaindhavam saindhave saindhavāni
Instrumentalsaindhavena saindhavābhyām saindhavaiḥ
Dativesaindhavāya saindhavābhyām saindhavebhyaḥ
Ablativesaindhavāt saindhavābhyām saindhavebhyaḥ
Genitivesaindhavasya saindhavayoḥ saindhavānām
Locativesaindhave saindhavayoḥ saindhaveṣu

Compound saindhava -

Adverb -saindhavam -saindhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria