Declension table of saindhava

Deva

MasculineSingularDualPlural
Nominativesaindhavaḥ saindhavau saindhavāḥ
Vocativesaindhava saindhavau saindhavāḥ
Accusativesaindhavam saindhavau saindhavān
Instrumentalsaindhavena saindhavābhyām saindhavaiḥ saindhavebhiḥ
Dativesaindhavāya saindhavābhyām saindhavebhyaḥ
Ablativesaindhavāt saindhavābhyām saindhavebhyaḥ
Genitivesaindhavasya saindhavayoḥ saindhavānām
Locativesaindhave saindhavayoḥ saindhaveṣu

Compound saindhava -

Adverb -saindhavam -saindhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria