Declension table of ?saikata

Deva

NeuterSingularDualPlural
Nominativesaikatam saikate saikatāni
Vocativesaikata saikate saikatāni
Accusativesaikatam saikate saikatāni
Instrumentalsaikatena saikatābhyām saikataiḥ
Dativesaikatāya saikatābhyām saikatebhyaḥ
Ablativesaikatāt saikatābhyām saikatebhyaḥ
Genitivesaikatasya saikatayoḥ saikatānām
Locativesaikate saikatayoḥ saikateṣu

Compound saikata -

Adverb -saikatam -saikatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria