Declension table of ?saika

Deva

NeuterSingularDualPlural
Nominativesaikam saike saikāni
Vocativesaika saike saikāni
Accusativesaikam saike saikāni
Instrumentalsaikena saikābhyām saikaiḥ
Dativesaikāya saikābhyām saikebhyaḥ
Ablativesaikāt saikābhyām saikebhyaḥ
Genitivesaikasya saikayoḥ saikānām
Locativesaike saikayoḥ saikeṣu

Compound saika -

Adverb -saikam -saikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria