Declension table of saiddhāntika

Deva

MasculineSingularDualPlural
Nominativesaiddhāntikaḥ saiddhāntikau saiddhāntikāḥ
Vocativesaiddhāntika saiddhāntikau saiddhāntikāḥ
Accusativesaiddhāntikam saiddhāntikau saiddhāntikān
Instrumentalsaiddhāntikena saiddhāntikābhyām saiddhāntikaiḥ saiddhāntikebhiḥ
Dativesaiddhāntikāya saiddhāntikābhyām saiddhāntikebhyaḥ
Ablativesaiddhāntikāt saiddhāntikābhyām saiddhāntikebhyaḥ
Genitivesaiddhāntikasya saiddhāntikayoḥ saiddhāntikānām
Locativesaiddhāntike saiddhāntikayoḥ saiddhāntikeṣu

Compound saiddhāntika -

Adverb -saiddhāntikam -saiddhāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria