Declension table of ?saicālina

Deva

MasculineSingularDualPlural
Nominativesaicālinaḥ saicālinau saicālināḥ
Vocativesaicālina saicālinau saicālināḥ
Accusativesaicālinam saicālinau saicālinān
Instrumentalsaicālinena saicālinābhyām saicālinaiḥ saicālinebhiḥ
Dativesaicālināya saicālinābhyām saicālinebhyaḥ
Ablativesaicālināt saicālinābhyām saicālinebhyaḥ
Genitivesaicālinasya saicālinayoḥ saicālinānām
Locativesaicāline saicālinayoḥ saicālineṣu

Compound saicālina -

Adverb -saicālinam -saicālināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria