Declension table of ?saiṃhalī

Deva

FeminineSingularDualPlural
Nominativesaiṃhalī saiṃhalyau saiṃhalyaḥ
Vocativesaiṃhali saiṃhalyau saiṃhalyaḥ
Accusativesaiṃhalīm saiṃhalyau saiṃhalīḥ
Instrumentalsaiṃhalyā saiṃhalībhyām saiṃhalībhiḥ
Dativesaiṃhalyai saiṃhalībhyām saiṃhalībhyaḥ
Ablativesaiṃhalyāḥ saiṃhalībhyām saiṃhalībhyaḥ
Genitivesaiṃhalyāḥ saiṃhalyoḥ saiṃhalīnām
Locativesaiṃhalyām saiṃhalyoḥ saiṃhalīṣu

Compound saiṃhali - saiṃhalī -

Adverb -saiṃhali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria