Declension table of saiṃhala

Deva

MasculineSingularDualPlural
Nominativesaiṃhalaḥ saiṃhalau saiṃhalāḥ
Vocativesaiṃhala saiṃhalau saiṃhalāḥ
Accusativesaiṃhalam saiṃhalau saiṃhalān
Instrumentalsaiṃhalena saiṃhalābhyām saiṃhalaiḥ saiṃhalebhiḥ
Dativesaiṃhalāya saiṃhalābhyām saiṃhalebhyaḥ
Ablativesaiṃhalāt saiṃhalābhyām saiṃhalebhyaḥ
Genitivesaiṃhalasya saiṃhalayoḥ saiṃhalānām
Locativesaiṃhale saiṃhalayoḥ saiṃhaleṣu

Compound saiṃhala -

Adverb -saiṃhalam -saiṃhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria