Declension table of ?saiṃhakāyanā

Deva

FeminineSingularDualPlural
Nominativesaiṃhakāyanā saiṃhakāyane saiṃhakāyanāḥ
Vocativesaiṃhakāyane saiṃhakāyane saiṃhakāyanāḥ
Accusativesaiṃhakāyanām saiṃhakāyane saiṃhakāyanāḥ
Instrumentalsaiṃhakāyanayā saiṃhakāyanābhyām saiṃhakāyanābhiḥ
Dativesaiṃhakāyanāyai saiṃhakāyanābhyām saiṃhakāyanābhyaḥ
Ablativesaiṃhakāyanāyāḥ saiṃhakāyanābhyām saiṃhakāyanābhyaḥ
Genitivesaiṃhakāyanāyāḥ saiṃhakāyanayoḥ saiṃhakāyanānām
Locativesaiṃhakāyanāyām saiṃhakāyanayoḥ saiṃhakāyanāsu

Adverb -saiṃhakāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria