Declension table of ?saiṃha

Deva

NeuterSingularDualPlural
Nominativesaiṃham saiṃhe saiṃhāni
Vocativesaiṃha saiṃhe saiṃhāni
Accusativesaiṃham saiṃhe saiṃhāni
Instrumentalsaiṃhena saiṃhābhyām saiṃhaiḥ
Dativesaiṃhāya saiṃhābhyām saiṃhebhyaḥ
Ablativesaiṃhāt saiṃhābhyām saiṃhebhyaḥ
Genitivesaiṃhasya saiṃhayoḥ saiṃhānām
Locativesaiṃhe saiṃhayoḥ saiṃheṣu

Compound saiṃha -

Adverb -saiṃham -saiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria