सुबन्तावली ?सह्यवर्णन

Roma

नपुंसकम्एकद्विबहु
प्रथमासह्यवर्णनम् सह्यवर्णने सह्यवर्णनानि
सम्बोधनम्सह्यवर्णन सह्यवर्णने सह्यवर्णनानि
द्वितीयासह्यवर्णनम् सह्यवर्णने सह्यवर्णनानि
तृतीयासह्यवर्णनेन सह्यवर्णनाभ्याम् सह्यवर्णनैः
चतुर्थीसह्यवर्णनाय सह्यवर्णनाभ्याम् सह्यवर्णनेभ्यः
पञ्चमीसह्यवर्णनात् सह्यवर्णनाभ्याम् सह्यवर्णनेभ्यः
षष्ठीसह्यवर्णनस्य सह्यवर्णनयोः सह्यवर्णनानाम्
सप्तमीसह्यवर्णने सह्यवर्णनयोः सह्यवर्णनेषु

समास सह्यवर्णन

अव्यय ॰सह्यवर्णनम् ॰सह्यवर्णनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria