सुबन्तावली सहोपलम्भ

Roma

पुमान्एकद्विबहु
प्रथमासहोपलम्भः सहोपलम्भौ सहोपलम्भाः
सम्बोधनम्सहोपलम्भ सहोपलम्भौ सहोपलम्भाः
द्वितीयासहोपलम्भम् सहोपलम्भौ सहोपलम्भान्
तृतीयासहोपलम्भेन सहोपलम्भाभ्याम् सहोपलम्भैः सहोपलम्भेभिः
चतुर्थीसहोपलम्भाय सहोपलम्भाभ्याम् सहोपलम्भेभ्यः
पञ्चमीसहोपलम्भात् सहोपलम्भाभ्याम् सहोपलम्भेभ्यः
षष्ठीसहोपलम्भस्य सहोपलम्भयोः सहोपलम्भानाम्
सप्तमीसहोपलम्भे सहोपलम्भयोः सहोपलम्भेषु

समास सहोपलम्भ

अव्यय ॰सहोपलम्भम् ॰सहोपलम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria