सुबन्तावली ?सहोपध

Roma

पुमान्एकद्विबहु
प्रथमासहोपधः सहोपधौ सहोपधाः
सम्बोधनम्सहोपध सहोपधौ सहोपधाः
द्वितीयासहोपधम् सहोपधौ सहोपधान्
तृतीयासहोपधेन सहोपधाभ्याम् सहोपधैः सहोपधेभिः
चतुर्थीसहोपधाय सहोपधाभ्याम् सहोपधेभ्यः
पञ्चमीसहोपधात् सहोपधाभ्याम् सहोपधेभ्यः
षष्ठीसहोपधस्य सहोपधयोः सहोपधानाम्
सप्तमीसहोपधे सहोपधयोः सहोपधेषु

समास सहोपध

अव्यय ॰सहोपधम् ॰सहोपधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria