Declension table of ?sahoḍhajā

Deva

FeminineSingularDualPlural
Nominativesahoḍhajā sahoḍhaje sahoḍhajāḥ
Vocativesahoḍhaje sahoḍhaje sahoḍhajāḥ
Accusativesahoḍhajām sahoḍhaje sahoḍhajāḥ
Instrumentalsahoḍhajayā sahoḍhajābhyām sahoḍhajābhiḥ
Dativesahoḍhajāyai sahoḍhajābhyām sahoḍhajābhyaḥ
Ablativesahoḍhajāyāḥ sahoḍhajābhyām sahoḍhajābhyaḥ
Genitivesahoḍhajāyāḥ sahoḍhajayoḥ sahoḍhajānām
Locativesahoḍhajāyām sahoḍhajayoḥ sahoḍhajāsu

Adverb -sahoḍhajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria