Declension table of ?sahitavya

Deva

MasculineSingularDualPlural
Nominativesahitavyaḥ sahitavyau sahitavyāḥ
Vocativesahitavya sahitavyau sahitavyāḥ
Accusativesahitavyam sahitavyau sahitavyān
Instrumentalsahitavyena sahitavyābhyām sahitavyaiḥ
Dativesahitavyāya sahitavyābhyām sahitavyebhyaḥ
Ablativesahitavyāt sahitavyābhyām sahitavyebhyaḥ
Genitivesahitavyasya sahitavyayoḥ sahitavyānām
Locativesahitavye sahitavyayoḥ sahitavyeṣu

Compound sahitavya -

Adverb -sahitavyam -sahitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria