Declension table of ?sahitavatī

Deva

FeminineSingularDualPlural
Nominativesahitavatī sahitavatyau sahitavatyaḥ
Vocativesahitavati sahitavatyau sahitavatyaḥ
Accusativesahitavatīm sahitavatyau sahitavatīḥ
Instrumentalsahitavatyā sahitavatībhyām sahitavatībhiḥ
Dativesahitavatyai sahitavatībhyām sahitavatībhyaḥ
Ablativesahitavatyāḥ sahitavatībhyām sahitavatībhyaḥ
Genitivesahitavatyāḥ sahitavatyoḥ sahitavatīnām
Locativesahitavatyām sahitavatyoḥ sahitavatīṣu

Compound sahitavati - sahitavatī -

Adverb -sahitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria