सुबन्तावली ?सहितकुम्भक

Roma

पुमान्एकद्विबहु
प्रथमासहितकुम्भकः सहितकुम्भकौ सहितकुम्भकाः
सम्बोधनम्सहितकुम्भक सहितकुम्भकौ सहितकुम्भकाः
द्वितीयासहितकुम्भकम् सहितकुम्भकौ सहितकुम्भकान्
तृतीयासहितकुम्भकेन सहितकुम्भकाभ्याम् सहितकुम्भकैः
चतुर्थीसहितकुम्भकाय सहितकुम्भकाभ्याम् सहितकुम्भकेभ्यः
पञ्चमीसहितकुम्भकात् सहितकुम्भकाभ्याम् सहितकुम्भकेभ्यः
षष्ठीसहितकुम्भकस्य सहितकुम्भकयोः सहितकुम्भकानाम्
सप्तमीसहितकुम्भके सहितकुम्भकयोः सहितकुम्भकेषु

समास सहितकुम्भक

अव्यय ॰सहितकुम्भकम् ॰सहितकुम्भकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria