सुबन्तावली सहिताङ्गुलि आRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सहिताङ्गुलि आ | सहिताङ्गुलि ए | सहिताङ्गुलि आः |
सम्बोधनम् | सहिताङ्गुलि ए | सहिताङ्गुलि ए | सहिताङ्गुलि आः |
द्वितीया | सहिताङ्गुलि आम् | सहिताङ्गुलि ए | सहिताङ्गुलि आः |
तृतीया | सहिताङ्गुलि अया | सहिताङ्गुलि आभ्याम् | सहिताङ्गुलि आभिः |
चतुर्थी | सहिताङ्गुलि आयै | सहिताङ्गुलि आभ्याम् | सहिताङ्गुलि आभ्यः |
पञ्चमी | सहिताङ्गुलि आयाः | सहिताङ्गुलि आभ्याम् | सहिताङ्गुलि आभ्यः |
षष्ठी | सहिताङ्गुलि आयाः | सहिताङ्गुलि अयोः | सहिताङ्गुलि आनाम् |
सप्तमी | सहिताङ्गुलि आयाम् | सहिताङ्गुलि अयोः | सहिताङ्गुलि आसु |