Declension table of ?sahitāṅguli

Deva

NeuterSingularDualPlural
Nominativesahitāṅguli sahitāṅgulinī sahitāṅgulīni
Vocativesahitāṅguli sahitāṅgulinī sahitāṅgulīni
Accusativesahitāṅguli sahitāṅgulinī sahitāṅgulīni
Instrumentalsahitāṅgulinā sahitāṅgulibhyām sahitāṅgulibhiḥ
Dativesahitāṅguline sahitāṅgulibhyām sahitāṅgulibhyaḥ
Ablativesahitāṅgulinaḥ sahitāṅgulibhyām sahitāṅgulibhyaḥ
Genitivesahitāṅgulinaḥ sahitāṅgulinoḥ sahitāṅgulīnām
Locativesahitāṅgulini sahitāṅgulinoḥ sahitāṅguliṣu

Compound sahitāṅguli -

Adverb -sahitāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria